A 406-5 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/5
Title: Jyotiṣaratnamālā
Dimensions: 22.7 x 10.8 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1055
Remarks:


Reel No. A 406-5 Inventory No. 25137

Title Jyotiṣaratnamālā

Author Śrīpati Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.5 x 10.5 cm

Folios 49

Lines per Folio 7–9

Foliation figures in the upper left-hand margin under the abbreviation ra.mā. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying ŚS 1743

Place of Deposit NAK

Accession No. 4/1055

Manuscript Features

asmadīyaśāke 802 ūnīkṛte nepālīsaṃvat bhavti,

yadi bhavti kadācit kārtike naṣṭacandre

śaniravikujavāre svāti āyuṣmayoge ||

gaganacarapaśūnāṃ sthāvaraṃ jaṃgamānāṃ

tarhi bhavati vināśo gurviṇīgarbhanāśaḥ ||…

Some information regarding to the relative text has been mentioned on 49v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ ||

prabhavavirati(2)madhyajñānavandhyā nitāntaṃ

viditaparamatatvā (!) yatra te yogino pi ||

tam aham i(3)ha nimittaṃ viśvajaganmātyayānām

anumitam abhivande bhagrahaiḥ kālam īśam (4) || 1 ||

vilokya gargādimunipraṇītaṃ

varāhalallādikṛtaṃ ca śāstram ||

(5) daivajñakaṇṭhābharaṇārtham eṣā

viracyate jyotiṣaratnamālā || 2 || (fol. 1v1–5)

End

iti lalitasuvṛttāṃ nirmitāṃ ratnamālām

udaharad adhikārthāṃ sadguṇāṃ ratnakośāt ||

nija(2)gurupadabhaktaḥ śrīpati[[ḥ]] śāstradarśī

catu[[ra]]gaṇakakaṃṭhe rājatām ujjvalaśrīḥ || 13 ||

suvṛttayā śrī(3)patibaddhayānayā

kaṃṭhasthayā jyotiṣaratnamālayā ||

alakṣaṇo’py arthaparicyuto’py alaṃ

sa(4)bhāsu rājñāṃ gaṇako virājate || 14 ||

bhrātar adhyatanavipra[[ni]]rmitaṃ

śāstram etad iti mā vṛthā tya(5)ja ||

āgamokta ṛṣi[[bhāṣi]]tārthato

nāparaṃ kim api kīrttitaṃ mayā || 15 || ❁ ||     || (fol. 49r1–5)

Colophon

iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālā[[yāṃ]] pratiṣṭhāprakaraṇaṃ viṃśatiḥ || (7) svasti śrīśākaḥ 1743 śrīsaṃvat 1878 sālamiti vaiśākhavadi 9 roja 5 śubham (8) 1776 śāke pakanājol nambara [[vā.]] 153 (9) śrīkumārako 156 nambara (fol. 49r6–9)

Microfilm Details

Reel No. A 406/5

Date of Filming 25-07-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.15v–16r; the first exposure occurs between fols. 13 and 14.

Catalogued by BK/JU

Date 05-07-2006

Bibliography