A 406-5 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 406/5
Title: Jyotiṣaratnamālā
Dimensions: 22.7 x 10.8 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1055
Remarks:
Reel No. A 406-5 Inventory No. 25137
Title Jyotiṣaratnamālā
Author Śrīpati Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 22.5 x 10.5 cm
Folios 49
Lines per Folio 7–9
Foliation figures in the upper left-hand margin under the abbreviation ra.mā. and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying ŚS 1743
Place of Deposit NAK
Accession No. 4/1055
Manuscript Features
asmadīyaśāke 802 ūnīkṛte nepālīsaṃvat bhavti,
yadi bhavti kadācit kārtike naṣṭacandre
śaniravikujavāre svāti āyuṣmayoge ||
gaganacarapaśūnāṃ sthāvaraṃ jaṃgamānāṃ
tarhi bhavati vināśo gurviṇīgarbhanāśaḥ ||…
Some information regarding to the relative text has been mentioned on 49v.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ ||
prabhavavirati(2)madhyajñānavandhyā nitāntaṃ
viditaparamatatvā (!) yatra te yogino pi ||
tam aham i(3)ha nimittaṃ viśvajaganmātyayānām
anumitam abhivande bhagrahaiḥ kālam īśam (4) || 1 ||
vilokya gargādimunipraṇītaṃ
varāhalallādikṛtaṃ ca śāstram ||
(5) daivajñakaṇṭhābharaṇārtham eṣā
viracyate jyotiṣaratnamālā || 2 || (fol. 1v1–5)
End
iti lalitasuvṛttāṃ nirmitāṃ ratnamālām
udaharad adhikārthāṃ sadguṇāṃ ratnakośāt ||
nija(2)gurupadabhaktaḥ śrīpati[[ḥ]] śāstradarśī
catu[[ra]]gaṇakakaṃṭhe rājatām ujjvalaśrīḥ || 13 ||
suvṛttayā śrī(3)patibaddhayānayā
kaṃṭhasthayā jyotiṣaratnamālayā ||
alakṣaṇo’py arthaparicyuto’py alaṃ
sa(4)bhāsu rājñāṃ gaṇako virājate || 14 ||
bhrātar adhyatanavipra[[ni]]rmitaṃ
śāstram etad iti mā vṛthā tya(5)ja ||
āgamokta ṛṣi[[bhāṣi]]tārthato
nāparaṃ kim api kīrttitaṃ mayā || 15 || ❁ || || (fol. 49r1–5)
Colophon
iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālā[[yāṃ]] pratiṣṭhāprakaraṇaṃ viṃśatiḥ || (7) svasti śrīśākaḥ 1743 śrīsaṃvat 1878 sālamiti vaiśākhavadi 9 roja 5 śubham (8) 1776 śāke pakanājol nambara [[vā.]] 153 (9) śrīkumārako 156 nambara (fol. 49r6–9)
Microfilm Details
Reel No. A 406/5
Date of Filming 25-07-1972
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols.15v–16r; the first exposure occurs between fols. 13 and 14.
Catalogued by BK/JU
Date 05-07-2006
Bibliography